Daily Prayers


गणेश
शुक्लाम्बर-धरं विष्णुं शशि-वर्णं चतुर्भुजम् ।
प्रसन्न-वदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥

वक्रतुण्ड महाकाय सूर्य-कोटि-समप्रभा ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥

गजाननं भूत-गणादि सेवितम्
कपित्थ-जम्बू-फल-सार-भक्षितम् ।
उमासुतं शोक-विनाश-कारणम्
नमामि विघ्नेश्वर-पाद-पञ्कजम् ॥

सरस्वती
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिश्यामि सिद्धिर्भवतु मे सदा ॥

नमस्ते शारदे देवि काश्मीर-पुर-वासिनी ।
त्वामहं प्रार्थये नित्यं विद्या-दानं च देहि मे ॥

या कुन्देन्दु-तुषार-हार-धवला या शुभ्र वस्त्रान्विता
या वीणा-वर-दण्ड-मण्डित-करा या श्वेत-पद्मासना ।
या ब्रह्माच्युत-शञ्कर-प्रभृतिभिः देवैस्-सदा पूजिता
सा मां पातु सरस्वति, भगवति, निःशेष जाड्यापह ॥

गुरु
गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः ॥

प्रातस्-स्मरण
कराग्रे वसते लक्ष्मीः कर-मूले सरस्वती ।
कर-मध्ये तु गोविन्दः प्रभाते कर-दर्शनम् ॥

हनुमान्
मनोजवं मारुत-तुल्य-वेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानर-यूथ-मुख्यं श्रीराम-दूतं शरणं प्रपद्ये ॥
(श्रीराम-दूतं शिरसा नमामि)

बुद्धिर्बलं यशोधैर्यं निर्भयत्वमरोगता ।
अजाड्यं वाक्पटुत्वं च हनूमत् स्मरणात् भवेत् ॥

पार्वती
सर्व-मञ्गल-माञ्गल्ये शिवे सर्वार्थ-साधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोस्तु ते ॥

ईश्वर
मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे ।
अमृतेशाय शर्वाय महादेवाय ते नमः ॥

पार्वती-परमेश्वर
वागर्थाविव सम्पृक्तौ वागर्थ-प्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वती-परमेश्वरौ ॥

माता च पार्वती देवी पिता देवो महेश्वरः ।
baandhavaash-shiva-bhaktaashcha svadesho bhuvana-trayam ||

लक्ष्मी
नमस्तेस्तु महामाये श्रीपीठे सुर-पूजिते ।
शञ्ख-चक्र-गदा-हस्ते महालक्ष्मि नमोस्तुते ॥

विष्णु
शान्ताकारं भुजग-शयनं पद्मनाभं सुरेशम्
विश्वाधारं गगन-सदृशं मेघ-वर्णं शुभाञ्गम् ।
लक्ष्मी-कान्तं कमल-नयनं योगि-हृद्-ध्यान-गम्यम्
वन्दे विष्णुं भव-भय-हरं सर्व-लोकैक-नाथम् ॥

कृष्ण
वसुदेव-सुतं देवं कम्स-चाणूर-मर्दनम् ।
देवकी-परमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥

करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥

राम
दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा ।
पुरतो मारुतिर्यस्य तं नमामि रघु-नन्दनम् ॥

raamaaya raama-bhadraaya raama-chandraaya vedhase |
रघु-नाथाय नाथाय सीतायाः पतये नमः ॥

सुब्रह्मण्य
गाञ्गेयं वह्नि-गर्भं शरवण-जनितं ज्ञान-शक्तिं कुमारम्
ब्रह्मण्यं स्कन्द-देवं गुहमचलसितं रुद्र-देह-स्वरूपम् ।
सेनान्यं तारकघ्नं सकल-भय-हरं कार्तिकेयं षडास्यम्
सुब्रह्मण्यं मयूर-ध्वज-सहितं देवदेवं नमामि ॥

नवग्रह
नमस्-सूर्याय चन्द्राय मञ्गलाय बुद्धाय च ।
गुरु-शुक्र-शनीभ्यश्च राहवे केतवे नमः ॥

तुलसी
यन्मूले सर्व-तीर्थानि यन्मध्ये सर्व-देवताः ।
यदग्रे सर्व-वेदाश्च तुलसि त्वां नमाम्यहम् ॥

गायत्री
ओम् भुर्भुवस्-सुवः तत् सवितुर्वरेण्यम्
भर्गो देवस्य धीमहि
धियो यो नः प्रचोदयात् ॥3॥

मृत्युञ्जय महा मन्त्र
ओम् त्रयम्बकं यजामहे सुगन्धिं पुष्टि-वर्धनम्
उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मांऋतात् ॥3॥

दशावतार
मत्स्यः कूर्मो वराहश्च नारसिंहश्च वामनः ।
रामो रामश्च कृष्णश्च बुद्धः कल्किश्च वै नमः ॥

एक-श्लोकी रामायण
आदौ राम-तपोवनाभिगमनं हत्वा मृगं काञ्चनम्
वैदेही-हरणं जटायु-मरणं सुग्रीव-संभाषणम् ।
वाली-निग्रहणं समुद्र-तरणं लञ्कापुरी-दाहनम्
पश्चाद्रावण-कुम्भकर्ण-हननं एतद्धि-रामायणम् ॥

स्नानान्ते
गञ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेस्मिन् सन्निधिं कुरु ॥

भोजनात् प्राक्
ब्रह्मार्पणं ब्रह्महविः ब्रह्माग्नौ ब्रह्मणाहुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिना ॥
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापन समायुक्तः पचाम्यन्नं चतुर्विधम् ॥
अन्नपूर्णे सदापूर्णे शञ्कर-प्राण-वल्लभे ।
ज्ञान-वैराग्य-सिध्यर्थं भिक्षां देहि च पार्वती ॥

सन्धाया-काले
शुभं करोति कल्याणम् आरोग्यं धन-सम्पदा ।
shatru-buddhi-vinaashaaya deepa-jyotirnamostu te ||

दीपं ज्योति परं ज्योति दीपं ज्योति पारायिणे ।
दीपेन हन्यते पापं सन्ध्या-दीपं नमोस्तु ते ॥

शयनात् पूर्वम्
रामं स्कन्दं हनूमन्तं वैनतेयं वृकोदरम् ।
शयने यस्स्मरेन्नित्यं दुःस्वप्नं तस्य नश्यति ॥

कर-चरण-कृतं वाक्-कायजं कर्मजं वा
श्रवण-नयनजं वा मानसा वापराधम् ।
विहितमविहितं वा सर्वमेतत् क्षमस्व 
जय जय करुणाब्धे श्री महादेव शम्भो ॥

अपराध क्षमार्पण
यदक्षर-पद-भ्रष्टं मात्रा-हीनं च यद्भवेत् ।
तत् सर्वं क्षम्यतां देव परमेश नमोस्तुते ॥

उपचारापदेशेन कृतानहरहर्मया ।
अपचारान् इमान् सर्वान् क्षमस्व पुरुषोत्तम ॥

विसर्ग-बिन्दु-मात्राणि पद-पादाक्षराणि च ।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम ॥