BG dhyaanam

View English pdf 
View Sanskrit pdf 

गीता ध्यानम्

पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्
व्यासेन ग्रथितां पुराण-मुनिना मध्ये महाभारतम् ।
अद्वैतामृतवर्षिणीं भगवतीम् अष्टादशाध्यायिनीम्
अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ।1।

namostute vyaasa vishaalabuddhe
phullaaravindaayata-patra-netra |
येन त्वया भारत-तैल-पूर्णः
प्रज्वालितो ज्ञानमयः प्रदीपः ।2।

प्रपन्न-पारिजाताय तोत्रवेत्रैक-पाणये ।
ज्ञानमुद्राय कृष्णाय गीतामृत-दुहे नमः ।3।

सर्वोपनिषदो गावो दोग्धा गोपाल-नन्दनः ।
पार्थो वत्सस्-सुधीर्भोक्ता दुग्धं गीतामृतं महत् ।4।

वसुदेवसुतं देवं कंस-चाणूर-मर्दनम् ।
देवकी-परमानन्दं कृष्णं वन्दे जगद्गुरुम् ।5।

भीष्म-द्रोण-तटा जयद्रथ-जला गान्धार-नीलोपला
शल्य-ग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।
अश्वथाम-विकर्ण-घोरमकरा दुर्योधनावर्तिनी
सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः ।6।

पाराशर्य-वचस्सरोजममलं
गीतार्थ-गन्धोत्कटम्
नानाख्यानककेसरं हरिकथा
सम्बोधनाबोधितम् ।
लोके सज्जन षड्पदैरहरहः
पेपीयमानं मुदा
भूयात् भारत-पञ्कजं कलिमल-प्रध्वंसि 
नश्-श्रेयसे ।7।

मूकं करोति वाचालं पञ्गुं लञ्घयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्द-माधवम् ।8।

यं ब्रह्मा वरुणेन्द्र-रुद्र-मरुतः
स्तुन्वन्ति दिव्यैस्-स्तवैः
वेदैस्-साञ्गपदक्रमोपनिषदैः
गायन्ति यं सामगाः ।
ध्यानावस्थित-तद्गतेन मनसा
पश्यन्ति यं योगिनः
यस्यान्तं न विदुस्-सुरासुरगणाः
देवाय तस्मै नमः ।9।


No comments:

Post a Comment